Original

सद्भिस्तु सह संसर्गः शोभते धर्मदर्शिभिः ।नित्यं सर्वास्ववस्थासु नासद्भिरिति मे मतिः ॥ ३ ॥

Segmented

सद्भिः तु सह संसर्गः शोभते धर्म-दर्शिभिः नित्यम् सर्वासु अवस्थासु न असद्भिः इति मे मतिः

Analysis

Word Lemma Parse
सद्भिः सत् pos=a,g=m,c=3,n=p
तु तु pos=i
सह सह pos=i
संसर्गः संसर्ग pos=n,g=m,c=1,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat
धर्म धर्म pos=n,comp=y
दर्शिभिः दर्शिन् pos=a,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
अवस्थासु अवस्था pos=n,g=f,c=7,n=p
pos=i
असद्भिः असत् pos=a,g=m,c=3,n=p
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s