Original

दमेन शोभते विप्रः क्षत्रियो विजयेन तु ।धनेन वैश्यः शूद्रस्तु नित्यं दाक्ष्येण शोभते ॥ २१ ॥

Segmented

दमेन शोभते विप्रः क्षत्रियो विजयेन तु धनेन वैश्यः शूद्रः तु नित्यम् दाक्ष्येण शोभते

Analysis

Word Lemma Parse
दमेन दम pos=n,g=m,c=3,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat
विप्रः विप्र pos=n,g=m,c=1,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
विजयेन विजय pos=n,g=m,c=3,n=s
तु तु pos=i
धनेन धन pos=n,g=n,c=3,n=s
वैश्यः वैश्य pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
तु तु pos=i
नित्यम् नित्यम् pos=i
दाक्ष्येण दाक्ष्य pos=n,g=n,c=3,n=s
शोभते शुभ् pos=v,p=3,n=s,l=lat