Original

अतिक्रमे मज्जमानो विविधेन नरः सदा ।तथा प्रयत्नं कुर्वीत यथा मुच्येत संशयात् ॥ २० ॥

Segmented

अतिक्रमे मज्जमानो विविधेन नरः सदा तथा प्रयत्नम् कुर्वीत यथा मुच्येत संशयात्

Analysis

Word Lemma Parse
अतिक्रमे अतिक्रम pos=n,g=m,c=7,n=s
मज्जमानो मज्ज् pos=va,g=m,c=1,n=s,f=part
विविधेन विविध pos=a,g=m,c=3,n=s
नरः नर pos=n,g=m,c=1,n=s
सदा सदा pos=i
तथा तथा pos=i
प्रयत्नम् प्रयत्न pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
मुच्येत मुच् pos=v,p=3,n=s,l=vidhilin
संशयात् संशय pos=n,g=m,c=5,n=s