Original

वृत्तिश्चेन्नास्ति शूद्रस्य पितृपैतामही ध्रुवा ।न वृत्तिं परतो मार्गेच्छुश्रूषां तु प्रयोजयेत् ॥ २ ॥

Segmented

वृत्तिः चेद् न अस्ति शूद्रस्य पितृपैतामही ध्रुवा न वृत्तिम् परतो मार्गेत् शुश्रूषाम् तु प्रयोजयेत्

Analysis

Word Lemma Parse
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
चेद् चेद् pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
पितृपैतामही पितृपैतामह pos=a,g=f,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
परतो परतस् pos=i
मार्गेत् मार्ग् pos=v,p=3,n=s,l=vidhilin
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
तु तु pos=i
प्रयोजयेत् प्रयोजय् pos=v,p=3,n=s,l=vidhilin