Original

अवज्ञया दीयते यत्तथैवाश्रद्धयापि च ।तदाहुरधमं दानं मुनयः सत्यवादिनः ॥ १९ ॥

Segmented

अवज्ञया दीयते यत् तथा एव अश्रद्धा अपि च तद् आहुः अधमम् दानम् मुनयः सत्य-वादिनः

Analysis

Word Lemma Parse
अवज्ञया अवज्ञा pos=n,g=f,c=3,n=s
दीयते दा pos=v,p=3,n=s,l=lat
यत् यद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अश्रद्धा अश्रद्धा pos=n,g=f,c=3,n=s
अपि अपि pos=i
pos=i
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अधमम् अधम pos=a,g=n,c=2,n=s
दानम् दान pos=n,g=n,c=2,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p