Original

अभिगम्य दत्तं तुष्ट्या यद्धन्यमाहुरभिष्टुतम् ।याचितेन तु यद्दत्तं तदाहुर्मध्यमं बुधाः ॥ १८ ॥

Segmented

अभिगम्य दत्तम् तुष्ट्या यद् धन्यम् आहुः अभिष्टुतम् याचितेन तु यद् दत्तम् तद् आहुः मध्यमम् बुधाः

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तुष्ट्या तुष्टि pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
धन्यम् धन्य pos=a,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अभिष्टुतम् अभिष्टु pos=va,g=n,c=2,n=s,f=part
याचितेन याच् pos=va,g=m,c=3,n=s,f=part
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मध्यमम् मध्यम pos=a,g=n,c=2,n=s
बुधाः बुध pos=a,g=m,c=1,n=p