Original

सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप ।यादृशं तादृशं नित्यमश्नाति फलमूर्जितम् ॥ १७ ॥

Segmented

सत्कृत्य तु द्विजातिभ्यो यो ददाति नराधिप यादृशम् तादृशम् नित्यम् अश्नाति फलम् ऊर्जितम्

Analysis

Word Lemma Parse
सत्कृत्य सत्कृ pos=vi
तु तु pos=i
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
यो यद् pos=n,g=m,c=1,n=s
ददाति दा pos=v,p=3,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
तादृशम् तादृश pos=a,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
अश्नाति अश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
ऊर्जितम् ऊर्जय् pos=va,g=n,c=2,n=s,f=part