Original

प्राणसंतापनिर्दिष्टाः काकिण्योऽपि महाफलाः ।न्यायेनोपार्जिता दत्ताः किमुतान्याः सहस्रशः ॥ १६ ॥

Segmented

प्राण-संताप-निर्दिः काकिण्यो ऽपि महा-फल न्यायेन उपार्जय् दत्ताः किम् उत अन्याः सहस्रशः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
संताप संताप pos=n,comp=y
निर्दिः निर्दिश् pos=va,g=f,c=1,n=p,f=part
काकिण्यो काकिणी pos=n,g=f,c=1,n=p
ऽपि अपि pos=i
महा महत् pos=a,comp=y
फल फल pos=n,g=f,c=1,n=p
न्यायेन न्याय pos=n,g=m,c=3,n=s
उपार्जय् उपार्जय् pos=va,g=f,c=1,n=p,f=part
दत्ताः दा pos=va,g=f,c=1,n=p,f=part
किम् किम् pos=i
उत उत pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
सहस्रशः सहस्रशस् pos=i