Original

यश्च शुश्रूषते शूद्रः सततं नियतेन्द्रियः ।अतोऽन्यथा मनुष्येन्द्र स्वधर्मात्परिहीयते ॥ १५ ॥

Segmented

यः च शुश्रूषते शूद्रः सततम् नियमित-इन्द्रियः अतो ऽन्यथा मनुष्य-इन्द्र स्वधर्मात् परिहीयते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
शुश्रूषते शुश्रूष् pos=v,p=3,n=s,l=lat
शूद्रः शूद्र pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
नियमित नियम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
अतो अतस् pos=i
ऽन्यथा अन्यथा pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्वधर्मात् स्वधर्म pos=n,g=m,c=5,n=s
परिहीयते परिहा pos=v,p=3,n=s,l=lat