Original

तस्माद्यो रक्षति नृपः स धर्मेणाभिपूज्यते ।अधीते चापि यो विप्रो वैश्यो यश्चार्जने रतः ॥ १४ ॥

Segmented

तस्माद् यो रक्षति नृपः स धर्मेण अभिपूज्यते अधीते च अपि यो विप्रो वैश्यो यः च अर्जने रतः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
यो यद् pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
नृपः नृप pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
अभिपूज्यते अभिपूजय् pos=v,p=3,n=s,l=lat
अधीते अधी pos=v,p=3,n=s,l=lat
pos=i
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
वैश्यो वैश्य pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अर्जने अर्जन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part