Original

अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः ।सुखेन तासां राजेन्द्र मोदन्ते दिवि देवताः ॥ १३ ॥

Segmented

अप्रनष्टे ततो धर्मे भवन्ति सुखिताः प्रजाः सुखेन तासाम् राज-इन्द्र मोदन्ते दिवि देवताः

Analysis

Word Lemma Parse
अप्रनष्टे अप्रनष्ट pos=a,g=m,c=7,n=s
ततो ततस् pos=i
धर्मे धर्म pos=n,g=m,c=7,n=s
भवन्ति भू pos=v,p=3,n=p,l=lat
सुखिताः सुखित pos=a,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सुखेन सुख pos=n,g=n,c=3,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
मोदन्ते मुद् pos=v,p=3,n=p,l=lat
दिवि दिव् pos=n,g=,c=7,n=s
देवताः देवता pos=n,g=f,c=1,n=p