Original

अजिह्मैरशठक्रोधैर्हव्यकव्यप्रयोक्तृभिः ।शूद्रैर्निर्मार्जनं कार्यमेवं धर्मो न नश्यति ॥ १२ ॥

Segmented

अजिह्मैः अशठ-क्रोधैः हव्य-कव्य-प्रयोक्तृ शूद्रैः निर्मार्जनम् कार्यम् एवम् धर्मो न नश्यति

Analysis

Word Lemma Parse
अजिह्मैः अजिह्म pos=a,g=m,c=3,n=p
अशठ अशठ pos=a,comp=y
क्रोधैः क्रोध pos=n,g=m,c=3,n=p
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
प्रयोक्तृ प्रयोक्तृ pos=a,g=m,c=3,n=p
शूद्रैः शूद्र pos=n,g=m,c=3,n=p
निर्मार्जनम् निर्मार्जन pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एवम् एवम् pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
नश्यति नश् pos=v,p=3,n=s,l=lat