Original

तमर्चयित्वा वैश्यस्तु कुर्यादत्यर्थमृद्धिमत् ।रक्षितव्यं तु राजन्यैरुपयोज्यं द्विजातिभिः ॥ ११ ॥

Segmented

तम् अर्चयित्वा वैश्यः तु कुर्याद् अत्यर्थम् ऋद्धिमत् रक्षितव्यम् तु राजन्यैः उपयोज्यम् द्विजातिभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्चयित्वा अर्चय् pos=vi
वैश्यः वैश्य pos=n,g=m,c=1,n=s
तु तु pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अत्यर्थम् अत्यर्थम् pos=i
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s
रक्षितव्यम् रक्ष् pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
राजन्यैः राजन्य pos=n,g=m,c=3,n=p
उपयोज्यम् उपयुज् pos=va,g=n,c=1,n=s,f=krtya
द्विजातिभिः द्विजाति pos=n,g=m,c=3,n=p