Original

स्वयंभूरसृजच्चाग्रे धातारं लोकपूजितम् ।धातासृजत्पुत्रमेकं प्रजानां धारणे रतम् ॥ १० ॥

Segmented

स्वयंभूः असृजत् च अग्रे धातारम् लोक-पूजितम् धाता असृजत् पुत्रम् एकम् प्रजानाम् धारणे रतम्

Analysis

Word Lemma Parse
स्वयंभूः स्वयम्भु pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
pos=i
अग्रे अग्रे pos=i
धातारम् धातृ pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
धाता धातृ pos=n,g=m,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
धारणे धारण pos=n,g=n,c=7,n=s
रतम् रम् pos=va,g=m,c=2,n=s,f=part