Original

पराशर उवाच ।वृत्तिः सकाशाद्वर्णेभ्यस्त्रिभ्यो हीनस्य शोभना ।प्रीत्योपनीता निर्दिष्टा धर्मिष्ठान्कुरुते सदा ॥ १ ॥

Segmented

पराशर उवाच वृत्तिः सकाशाद् वर्णेभ्यः त्रिभ्यः हीनस्य शोभना प्रीत्या उपनीता निर्दिष्टा धर्मिष्ठान् कुरुते सदा

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सकाशाद् सकाश pos=n,g=m,c=5,n=s
वर्णेभ्यः वर्ण pos=n,g=m,c=5,n=p
त्रिभ्यः त्रि pos=n,g=m,c=5,n=p
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
शोभना शोभन pos=a,g=f,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
उपनीता उपनी pos=va,g=f,c=1,n=s,f=part
निर्दिष्टा निर्दिश् pos=va,g=f,c=1,n=s,f=part
धर्मिष्ठान् धर्मिष्ठ pos=a,g=m,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
सदा सदा pos=i