Original

देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा ।ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत् ॥ ९ ॥

Segmented

देवता-अतिथि-भृत्येभ्यः पितृभ्यो अथ आत्मनः तथा ऋणवाञ् जायते मर्त्यः तस्मात् अनृण-ताम् व्रजेत्

Analysis

Word Lemma Parse
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
भृत्येभ्यः भृत्य pos=n,g=m,c=5,n=p
पितृभ्यो पितृ pos=n,g=m,c=5,n=p
अथ अथ pos=i
आत्मनः आत्मन् pos=n,g=m,c=5,n=s
तथा तथा pos=i
ऋणवाञ् ऋणवत् pos=a,g=m,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
अनृण अनृण pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin