Original

रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना ।फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ ॥ ७ ॥

Segmented

रन्तिदेवेन लोक-इष्टा सिद्धिः प्राप्ता महात्मना फल-पत्रैः अथो मूलैः मुनीन् अर्चितवान् असौ

Analysis

Word Lemma Parse
रन्तिदेवेन रन्तिदेव pos=n,g=m,c=3,n=s
लोक लोक pos=n,comp=y
इष्टा इष् pos=va,g=f,c=1,n=s,f=part
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
फल फल pos=n,comp=y
पत्रैः पत्त्र pos=n,g=n,c=3,n=p
अथो अथो pos=i
मूलैः मूल pos=n,g=n,c=3,n=p
मुनीन् मुनि pos=n,g=m,c=2,n=p
अर्चितवान् अर्च् pos=va,g=m,c=1,n=s,f=part
असौ अदस् pos=n,g=m,c=1,n=s