Original

अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा ।शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम् ॥ ६ ॥

Segmented

अपो हि प्रयतः शीताः तापिताः ज्वलनेन वा शक्तितो ऽतिथये दत्त्वा क्षुधा-आर्ताय अश्नुते फलम्

Analysis

Word Lemma Parse
अपो अप् pos=n,g=n,c=2,n=p
हि हि pos=i
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
शीताः शीत pos=a,g=f,c=2,n=p
तापिताः तापय् pos=va,g=f,c=2,n=p,f=part
ज्वलनेन ज्वलन pos=n,g=m,c=3,n=s
वा वा pos=i
शक्तितो शक्ति pos=n,g=f,c=5,n=s
ऽतिथये अतिथि pos=n,g=m,c=4,n=s
दत्त्वा दा pos=vi
क्षुधा क्षुधा pos=n,comp=y
आर्ताय आर्त pos=a,g=m,c=4,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s