Original

न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत् ।शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत् ॥ ५ ॥

Segmented

न धर्म-अर्थी नृशंसेन कर्मणा धनम् अर्जयेत् शक्तितः सर्व-कार्याणि कुर्यात् न ऋद्धिम् अनुस्मरेत्

Analysis

Word Lemma Parse
pos=i
धर्म धर्म pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
नृशंसेन नृशंस pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
धनम् धन pos=n,g=n,c=2,n=s
अर्जयेत् अर्जय् pos=v,p=3,n=s,l=vidhilin
शक्तितः शक्ति pos=n,g=f,c=5,n=s
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
ऋद्धिम् ऋद्धि pos=n,g=f,c=2,n=s
अनुस्मरेत् अनुस्मृ pos=v,p=3,n=s,l=vidhilin