Original

न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् ।संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः ॥ ४ ॥

Segmented

न्याय-आगतम् धनम् वर्णैः न्यायेन एव विवर्धितम् संरक्ष्यम् यत्नम् आस्थाय धर्म-अर्थम् इति निश्चयः

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
धनम् धन pos=n,g=n,c=1,n=s
वर्णैः वर्ण pos=n,g=m,c=3,n=p
न्यायेन न्याय pos=n,g=m,c=3,n=s
एव एव pos=i
विवर्धितम् विवर्धय् pos=va,g=n,c=1,n=s,f=part
संरक्ष्यम् संरक्ष् pos=va,g=n,c=1,n=s,f=krtya
यत्नम् यत्न pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s