Original

विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ ।तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः ॥ ३ ॥

Segmented

विशिष्टस्य विशिष्टात् च तुल्यौ दान-प्रतिग्रहौ तयोः पुण्यतरम् दानम् तद् द्विजस्य प्रयच्छतः

Analysis

Word Lemma Parse
विशिष्टस्य विशिष् pos=va,g=m,c=6,n=s,f=part
विशिष्टात् विशिष् pos=va,g=m,c=5,n=s,f=part
pos=i
तुल्यौ तुल्य pos=a,g=m,c=1,n=d
दान दान pos=n,comp=y
प्रतिग्रहौ प्रतिग्रह pos=n,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
पुण्यतरम् पुण्यतर pos=a,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
द्विजस्य द्विज pos=n,g=m,c=6,n=s
प्रयच्छतः प्रयम् pos=va,g=m,c=6,n=s,f=part