Original

मानं त्यक्त्वा यो नरो वृद्धसेवी विद्वान्क्लीबः पश्यति प्रीतियोगात् ।दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः ॥ २३ ॥

Segmented

मानम् त्यक्त्वा यो नरो वृद्ध-सेवी विद्वान् क्लीबः पश्यति प्रीति-योगात् दाक्ष्येन अहीनः धर्म-युक्तः न दान्तः लोके ऽस्मिन् वै पूज्यते सद्भिः आर्यः

Analysis

Word Lemma Parse
मानम् मान pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
यो यद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
वृद्ध वृद्ध pos=a,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
क्लीबः क्लीब pos=a,g=m,c=1,n=s
पश्यति पश् pos=v,p=3,n=s,l=lat
प्रीति प्रीति pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
दाक्ष्येन दाक्ष्य pos=n,g=n,c=3,n=s
अहीनः अहीन pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
दान्तः दम् pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
वै वै pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
सद्भिः सत् pos=a,g=m,c=3,n=p
आर्यः आर्य pos=a,g=m,c=1,n=s