Original

अग्निरात्मा च माता च पिता जनयिता तथा ।गुरुश्च नरशार्दूल परिचर्या यथातथम् ॥ २२ ॥

Segmented

अग्निः आत्मा च माता च पिता जनयिता तथा गुरुः च नर-शार्दूल परिचर्या यथातथम्

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
माता मातृ pos=n,g=f,c=1,n=s
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
जनयिता जनयितृ pos=n,g=m,c=1,n=s
तथा तथा pos=i
गुरुः गुरु pos=n,g=m,c=1,n=s
pos=i
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
परिचर्या परिचर् pos=va,g=m,c=1,n=p,f=krtya
यथातथम् यथातथ pos=a,g=n,c=2,n=s