Original

स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते ।श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम् ॥ २१ ॥

Segmented

स च अपि अग्न्याहितः विप्रः क्रिया यस्य न हीयते श्रेयो हि अनाहिताग्नि-त्वम् अग्नि-होत्रम् न निष्क्रियम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अग्न्याहितः अग्न्याहित pos=n,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
श्रेयो श्रेयस् pos=a,g=n,c=1,n=s
हि हि pos=i
अनाहिताग्नि अनाहिताग्नि pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अग्नि अग्नि pos=n,comp=y
होत्रम् होत्र pos=n,g=n,c=1,n=s
pos=i
निष्क्रियम् निष्क्रिय pos=a,g=n,c=1,n=s