Original

आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः ।वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो ॥ २० ॥

Segmented

आहिताग्निः हि धर्म-आत्मा यः स पुण्य-कृत् उत्तमः वेदा हि सर्वे राज-इन्द्र स्थिताः त्रिषु अग्निषु प्रभो

Analysis

Word Lemma Parse
आहिताग्निः आहिताग्नि pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पुण्य पुण्य pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
उत्तमः उत्तम pos=a,g=m,c=1,n=s
वेदा वेद pos=n,g=m,c=1,n=p
हि हि pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
अग्निषु अग्नि pos=n,g=m,c=7,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s