Original

गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् ।सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम् ॥ २ ॥

Segmented

गौरवेण परित्यक्तम् निःस्नेहम् परिवर्जयेत् सोदर्यम् भ्रातरम् अपि किम् उत अन्यम् पृथग्जनम्

Analysis

Word Lemma Parse
गौरवेण गौरव pos=n,g=n,c=3,n=s
परित्यक्तम् परित्यज् pos=va,g=m,c=2,n=s,f=part
निःस्नेहम् निःस्नेह pos=a,g=m,c=2,n=s
परिवर्जयेत् परिवर्जय् pos=v,p=3,n=s,l=vidhilin
सोदर्यम् सोदर्य pos=a,g=m,c=2,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
अपि अपि pos=i
किम् किम् pos=i
उत उत pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
पृथग्जनम् पृथग्जन pos=n,g=m,c=2,n=s