Original

येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् ।धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया ॥ १९ ॥

Segmented

ये ऽर्था धर्मेण ते सत्या ये ऽधर्मेण धिग् अस्तु तान् धर्मम् वै शाश्वतम् लोके न जह्याद् धन-काङ्क्षया

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽर्था अर्थ pos=n,g=m,c=1,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
सत्या सत्य pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽधर्मेण अधर्म pos=n,g=m,c=3,n=s
धिग् धिक् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
धर्मम् धर्म pos=n,g=m,c=2,n=s
वै वै pos=i
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
pos=i
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
धन धन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s