Original

अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह ।न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम् ॥ १८ ॥

Segmented

अनर्हाः च अर्ह-ताम् प्राप्ताः सन्तः स्तुत्वा तम् एव ह न तु वृद्धिम् इह अन्विच्छेत् कर्म कृत्वा जुगुप्सितम्

Analysis

Word Lemma Parse
अनर्हाः अनर्ह pos=a,g=m,c=1,n=p
pos=i
अर्ह अर्ह pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
स्तुत्वा स्तु pos=vi
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
pos=i
तु तु pos=i
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
इह इह pos=i
अन्विच्छेत् अन्विष् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
जुगुप्सितम् जुगुप्स् pos=va,g=n,c=2,n=s,f=part