Original

एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः ।लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः ॥ १७ ॥

Segmented

एते महा-ऋषयः स्तुत्वा विष्णुम् ऋग्भिः समाहिताः लेभिरे तपसा सिद्धिम् प्रसादात् तस्य धीमतः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
स्तुत्वा स्तु pos=vi
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
ऋग्भिः ऋच् pos=n,g=,c=3,n=p
समाहिताः समाहित pos=a,g=m,c=1,n=p
लेभिरे लभ् pos=v,p=3,n=p,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s