Original

वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च ।भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः ॥ १६ ॥

Segmented

वसिष्ठो जमदग्निः च विश्वामित्रो ऽत्रिः एव च भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः

Analysis

Word Lemma Parse
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽत्रिः अत्रि pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
भरद्वाजो भरद्वाज pos=n,g=m,c=1,n=s
हरिश्मश्रुः हरिश्मश्रु pos=n,g=m,c=1,n=s
कुण्डधारः कुण्डधार pos=n,g=m,c=1,n=s
श्रुतश्रवाः श्रुतश्रवस् pos=n,g=m,c=1,n=s