Original

असितो देवलश्चैव तथा नारदपर्वतौ ।कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान् ॥ १५ ॥

Segmented

असितो देवलः च एव तथा नारद-पर्वतौ कक्षीवाञ् जामदग्न्यः च रामः ताण्ड्यः तथा अंशुमान्

Analysis

Word Lemma Parse
असितो असित pos=n,g=m,c=1,n=s
देवलः देवल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तथा तथा pos=i
नारद नारद pos=n,comp=y
पर्वतौ पर्वत pos=n,g=m,c=1,n=d
कक्षीवाञ् कक्षीवन्त् pos=n,g=m,c=1,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
pos=i
रामः राम pos=n,g=m,c=1,n=s
ताण्ड्यः ताण्ड्य pos=n,g=m,c=1,n=s
तथा तथा pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s