Original

गतः शुक्रत्वमुशना देवदेवप्रसादनात् ।देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः ॥ १४ ॥

Segmented

गतः शुक्र-त्वम् उशना देवदेव-प्रसादनात् देवीम् स्तुत्वा तु गगने मोदते तेजसा वृतः

Analysis

Word Lemma Parse
गतः गम् pos=va,g=m,c=1,n=s,f=part
शुक्र शुक्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
उशना उशनस् pos=n,g=m,c=1,n=s
देवदेव देवदेव pos=n,comp=y
प्रसादनात् प्रसादन pos=n,g=n,c=5,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
स्तुत्वा स्तु pos=vi
तु तु pos=i
गगने गगन pos=n,g=n,c=7,n=s
मोदते मुद् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part