Original

विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् ।ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः ॥ १३ ॥

Segmented

विश्वामित्रस्य पुत्र-त्वम् ऋचीक-तनयः ऽगमत् ऋग्भिः स्तुत्वा महाभागो देवान् वै यज्ञ-भागिनः

Analysis

Word Lemma Parse
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
ऋचीक ऋचीक pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
ऽगमत् गम् pos=v,p=3,n=s,l=lun
ऋग्भिः ऋच् pos=n,g=,c=3,n=p
स्तुत्वा स्तु pos=vi
महाभागो महाभाग pos=a,g=m,c=1,n=s
देवान् देव pos=n,g=m,c=2,n=p
वै वै pos=i
यज्ञ यज्ञ pos=n,comp=y
भागिनः भागिन् pos=a,g=m,c=2,n=p