Original

प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः ।सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः ॥ १२ ॥

Segmented

प्रयत्नेन च संसिद्धा धनैः अपि विवर्जिताः सम्यक् हुत्वा हुतवहम् मुनयः सिद्धिम् आगताः

Analysis

Word Lemma Parse
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
pos=i
संसिद्धा संसिध् pos=va,g=m,c=1,n=p,f=part
धनैः धन pos=n,g=n,c=3,n=p
अपि अपि pos=i
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
सम्यक् सम्यक् pos=i
हुत्वा हु pos=vi
हुतवहम् हुतवह pos=n,g=m,c=2,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part