Original

वाचः शेषावहार्येण पालनेनात्मनोऽपि च ।यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः ॥ ११ ॥

Segmented

वाचः शेष-अवहृ पालनेन आत्मनः ऽपि च यथावद् भृत्य-वर्गस्य चिकीर्षेद् धर्मम् आदितः

Analysis

Word Lemma Parse
वाचः वाच् pos=n,g=f,c=6,n=s
शेष शेष pos=n,comp=y
अवहृ अवहृ pos=va,g=n,c=3,n=s,f=krtya
पालनेन पालन pos=n,g=n,c=3,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
ऽपि अपि pos=i
pos=i
यथावद् यथावत् pos=i
भृत्य भृत्य pos=n,comp=y
वर्गस्य वर्ग pos=n,g=m,c=6,n=s
चिकीर्षेद् चिकीर्ष् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
आदितः आदितस् pos=i