Original

स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा ।पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च ॥ १० ॥

Segmented

स्वाध्यायेन महा-ऋषिभ्यः देवेभ्यो यज्ञ-कर्मणा पितृभ्यः श्राद्ध-दानेन नृणाम् अभ्यर्चनेन च

Analysis

Word Lemma Parse
स्वाध्यायेन स्वाध्याय pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ऋषिभ्यः ऋषि pos=n,g=m,c=4,n=p
देवेभ्यो देव pos=n,g=m,c=4,n=p
यज्ञ यज्ञ pos=n,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
पितृभ्यः पितृ pos=n,g=m,c=4,n=p
श्राद्ध श्राद्ध pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
अभ्यर्चनेन अभ्यर्चन pos=n,g=n,c=3,n=s
pos=i