Original

पराशर उवाच ।कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति ।प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना ॥ १ ॥

Segmented

पराशर उवाच कः कस्य च उपकुरुते कः च कस्मै प्रयच्छति प्राणी करोति अयम् कर्म सर्वम् आत्म-अर्थम् आत्मना

Analysis

Word Lemma Parse
पराशर पराशर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कः pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
pos=i
उपकुरुते उपकृ pos=v,p=3,n=s,l=lat
कः pos=n,g=m,c=1,n=s
pos=i
कस्मै pos=n,g=m,c=4,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
प्राणी प्राणिन् pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s