Original

प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते ।तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते ॥ ९ ॥

Segmented

प्रत्यापत्तिः च यस्य इह बालिशस्य न जायते तस्य अपि सु महान् तापः प्रस्थितस्य उपजायते

Analysis

Word Lemma Parse
प्रत्यापत्तिः प्रत्यापत्ति pos=n,g=f,c=1,n=s
pos=i
यस्य यद् pos=n,g=m,c=6,n=s
इह इह pos=i
बालिशस्य बालिश pos=n,g=m,c=6,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
तापः ताप pos=n,g=m,c=1,n=s
प्रस्थितस्य प्रस्था pos=va,g=m,c=6,n=s,f=part
उपजायते उपजन् pos=v,p=3,n=s,l=lat