Original

किंकष्टमनुपश्यामि फलं पापस्य कर्मणः ।प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते ॥ ८ ॥

Segmented

किम् कष्टम् अनुपश्यामि फलम् पापस्य कर्मणः प्रत्यापन्नस्य हि सतो न आत्मा तावद् विरोचते

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
कष्टम् कष्ट pos=a,g=n,c=2,n=s
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
प्रत्यापन्नस्य प्रत्यापद् pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
सतो अस् pos=va,g=m,c=6,n=s,f=part
pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तावद् तावत् pos=i
विरोचते विरुच् pos=v,p=3,n=s,l=lat