Original

पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम् ।न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ॥ ७ ॥

Segmented

पाप-अनुबन्धम् यत् कर्म यदि अपि स्यात् महा-फलम् न तत् सेवेत मेधावी शुचिः कुसलिलम् यथा

Analysis

Word Lemma Parse
पाप पाप pos=n,comp=y
अनुबन्धम् अनुबन्ध pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
यदि यदि pos=i
अपि अपि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
कुसलिलम् कुसलिल pos=n,g=n,c=2,n=s
यथा यथा pos=i