Original

अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत् ।पापं हि कर्म फलति पापमेव स्वयं कृतम् ।तस्मात्पापं न सेवेत कर्म दुःखफलोदयम् ॥ ६ ॥

Segmented

अज्ञानात् हि कृतम् पापम् तपसा एव अभिनिर्णुदेत् पापम् हि कर्म फलति पापम् एव स्वयम् कृतम् तस्मात् पापम् न सेवेत कर्म दुःख-फल-उदयम्

Analysis

Word Lemma Parse
अज्ञानात् अज्ञान pos=n,g=n,c=5,n=s
हि हि pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
एव एव pos=i
अभिनिर्णुदेत् अभिनिर्णुद् pos=v,p=3,n=s,l=vidhilin
पापम् पाप pos=a,g=n,c=1,n=s
हि हि pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
फलति फल् pos=v,p=3,n=s,l=lat
पापम् पाप pos=n,g=n,c=1,n=s
एव एव pos=i
स्वयम् स्वयम् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तस्मात् तस्मात् pos=i
पापम् पाप pos=a,g=n,c=2,n=s
pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
दुःख दुःख pos=n,comp=y
फल फल pos=n,comp=y
उदयम् उदय pos=n,g=n,c=2,n=s