Original

वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा ।दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा ॥ ५ ॥

Segmented

वर्ण-उत्कर्षम् अवाप्नोति नरः पुण्येन कर्मणा दुर्लभम् तम् अलब्धा हि हन्यात् पापेन कर्मणा

Analysis

Word Lemma Parse
वर्ण वर्ण pos=n,comp=y
उत्कर्षम् उत्कर्ष pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
पुण्येन पुण्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अलब्धा अलब्धृ pos=a,g=m,c=1,n=s
हि हि pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
पापेन पाप pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s