Original

आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते ।उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा ॥ ३ ॥

Segmented

आयुः न सुलभम् लब्ध्वा न अवकर्षेत् विशाम् पते उत्कर्ष-अर्थम् प्रयतते नरः पुण्येन कर्मणा

Analysis

Word Lemma Parse
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
सुलभम् सुलभ pos=a,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
pos=i
अवकर्षेत् अवकृष् pos=v,p=3,n=s,l=vidhilin
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
उत्कर्ष उत्कर्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
प्रयतते प्रयत् pos=v,p=3,n=s,l=lat
नरः नर pos=n,g=m,c=1,n=s
पुण्येन पुण्य pos=a,g=n,c=3,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s