Original

दमान्वितः पुरुषो धर्मशीलो भूतानि चात्मानमिवानुपश्येत् ।गरीयसः पूजयेदात्मशक्त्या सत्येन शीलेन सुखं नरेन्द्र ॥ २३ ॥

Segmented

दम-अन्वितः पुरुषो धर्म-शीलः भूतानि च आत्मानम् इव अनुपश्येत् गरीयसः पूजयेद् आत्म-शक्त्या सत्येन शीलेन सुखम् नरेन्द्र

Analysis

Word Lemma Parse
दम दम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इव इव pos=i
अनुपश्येत् अनुपश् pos=v,p=3,n=s,l=vidhilin
गरीयसः गरीयस् pos=a,g=m,c=2,n=p
पूजयेद् पूजय् pos=v,p=3,n=s,l=vidhilin
आत्म आत्मन् pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
शीलेन शील pos=n,g=n,c=3,n=s
सुखम् सुखम् pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s