Original

राज्ञा जेतव्याः सायुधाश्चोन्नताश्च सम्यक्कर्तव्यं पालनं च प्रजानाम् ।अग्निश्चेयो बहुभिश्चापि यज्ञैरन्ते मध्ये वा वनमाश्रित्य स्थेयम् ॥ २२ ॥

Segmented

राज्ञा जेतव्याः स आयुधाः च उन्नताः च सम्यक् कर्तव्यम् पालनम् च प्रजानाम् अग्निः चित्यः बहुभिः च अपि यज्ञैः अन्ते मध्ये वा वनम् आश्रित्य स्थेयम्

Analysis

Word Lemma Parse
राज्ञा राजन् pos=n,g=m,c=3,n=s
जेतव्याः जि pos=va,g=m,c=1,n=p,f=krtya
pos=i
आयुधाः आयुध pos=n,g=m,c=1,n=p
pos=i
उन्नताः उन्नम् pos=va,g=m,c=1,n=p,f=part
pos=i
सम्यक् सम्यक् pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
पालनम् पालन pos=n,g=n,c=1,n=s
pos=i
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
अग्निः अग्नि pos=n,g=m,c=1,n=s
चित्यः चि pos=va,g=m,c=1,n=s,f=krtya
बहुभिः बहु pos=a,g=m,c=3,n=p
pos=i
अपि अपि pos=i
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
अन्ते अन्त pos=n,g=m,c=7,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
वा वा pos=i
वनम् वन pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
स्थेयम् स्था pos=va,g=n,c=1,n=s,f=krtya