Original

एवं कर्माणि यानीह बुद्धियुक्तानि भूपते ।नसमानीह हीनानि तानि पुण्यतमान्यपि ॥ २१ ॥

Segmented

एवम् कर्माणि यानि इह बुद्धि-युक्तानि भूपते न समानि इह हीनानि तानि पुण्यतमानि अपि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
यानि यद् pos=n,g=n,c=1,n=p
इह इह pos=i
बुद्धि बुद्धि pos=n,comp=y
युक्तानि युज् pos=va,g=n,c=1,n=p,f=part
भूपते भूपति pos=n,g=m,c=8,n=s
pos=i
समानि सम pos=n,g=n,c=1,n=p
इह इह pos=i
हीनानि हा pos=va,g=n,c=1,n=p,f=part
तानि तद् pos=n,g=n,c=1,n=p
पुण्यतमानि पुण्यतम pos=a,g=n,c=1,n=p
अपि अपि pos=i