Original

सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते ।वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा ॥ २० ॥

Segmented

स तोये ऽन्यत् तु यत् तोयम् तस्मिन्न् एव प्रसिच्यते वृद्धे वृद्धिम् अवाप्नोति सलिले सलिलम् यथा

Analysis

Word Lemma Parse
pos=i
तोये तोय pos=n,g=m,c=7,n=s
ऽन्यत् अन्य pos=n,g=n,c=1,n=s
तु तु pos=i
यत् यद् pos=n,g=n,c=1,n=s
तोयम् तोय pos=n,g=n,c=1,n=s
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
एव एव pos=i
प्रसिच्यते प्रसिच् pos=v,p=3,n=s,l=lat
वृद्धे वृद्ध pos=a,g=n,c=7,n=s
वृद्धिम् वृद्धि pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
सलिले सलिल pos=n,g=n,c=7,n=s
सलिलम् सलिल pos=n,g=n,c=1,n=s
यथा यथा pos=i