Original

सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते ।द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम् ॥ २ ॥

Segmented

सेवा-आश्रितेन मनसा वृत्ति-हीनस्य शस्यते द्विजाति-हस्तात् निर्वृत्ता न तु तुल्यात् परस्परम्

Analysis

Word Lemma Parse
सेवा सेवा pos=n,comp=y
आश्रितेन आश्रि pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
वृत्ति वृत्ति pos=n,comp=y
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
शस्यते शंस् pos=v,p=3,n=s,l=lat
द्विजाति द्विजाति pos=n,comp=y
हस्तात् हस्त pos=n,g=m,c=5,n=s
निर्वृत्ता निर्वृत् pos=va,g=f,c=1,n=s,f=part
pos=i
तु तु pos=i
तुल्यात् तुल्य pos=a,g=m,c=5,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s