Original

नवे कपाले सलिलं संन्यस्तं हीयते यथा ।नवेतरे तथाभावं प्राप्नोति सुखभावितम् ॥ १९ ॥

Segmented

नवे कपाले सलिलम् संन्यस्तम् हीयते यथा नवेतरे तथा अभावम् प्राप्नोति सुख-भावितम्

Analysis

Word Lemma Parse
नवे नव pos=a,g=m,c=7,n=s
कपाले कपाल pos=n,g=m,c=7,n=s
सलिलम् सलिल pos=n,g=n,c=1,n=s
संन्यस्तम् संन्यस् pos=va,g=n,c=1,n=s,f=part
हीयते हा pos=v,p=3,n=s,l=lat
यथा यथा pos=i
नवेतरे नवेतर pos=a,g=m,c=7,n=s
तथा तथा pos=i
अभावम् अभाव pos=n,g=m,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
सुख सुख pos=n,comp=y
भावितम् भावय् pos=va,g=m,c=2,n=s,f=part