Original

संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः ।करोति यः शुभं कर्म स वै भद्राणि पश्यति ॥ १८ ॥

Segmented

संचिन्त्य मनसा राजन् विदित्वा शक्तिम् आत्मनः करोति यः शुभम् कर्म स वै भद्राणि पश्यति

Analysis

Word Lemma Parse
संचिन्त्य संचिन्तय् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विदित्वा विद् pos=vi
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
भद्राणि भद्र pos=a,g=n,c=2,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat